Original

आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव ।शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ॥ ८ ॥

Segmented

आपद्-द्वारेषु यत्तः स्यात् जल-प्रस्रवणेषु इव शैल-वर्ष-उदकानि इव द्विजान् सिद्धान् समाश्रयेत्

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
द्वारेषु द्वार pos=n,g=n,c=7,n=p
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जल जल pos=n,comp=y
प्रस्रवणेषु प्रस्रवण pos=n,g=n,c=7,n=p
इव इव pos=i
शैल शैल pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
उदकानि उदक pos=n,g=n,c=2,n=p
इव इव pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
सिद्धान् सिध् pos=va,g=m,c=2,n=p,f=part
समाश्रयेत् समाश्रि pos=v,p=3,n=s,l=vidhilin