Original

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी ।श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः ॥ ७ ॥

Segmented

नित्यम् रक्षय्-मन्त्रः स्याद् यथा मूकः शरच्छिखी श्लक्ष्ण-अक्षर-तनुः श्रीमान् भवेत् शास्त्र-विशारदः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
रक्षय् रक्षय् pos=va,comp=y,f=part
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
मूकः मूक pos=a,g=m,c=1,n=s
शरच्छिखी शरच्छिखिन् pos=n,g=m,c=1,n=s
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
अक्षर अक्षर pos=n,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s