Original

एतान्मयोक्तांस्तव राजधर्मान्नृणां च गुप्तौ मतिमादधत्स्व ।अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोकोत्तमधर्ममूलः ॥ ५४ ॥

Segmented

एतान् मया उक्तान् ते राज-धर्मतः नृणाम् च गुप्तौ मतिम् आदधत्स्व अवाप्स्यसे पुण्य-फलम् सुखेन सर्वो हि लोक-उत्तम-धर्म-मूलः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
pos=i
गुप्तौ गुप्ति pos=n,g=f,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आदधत्स्व आधा pos=v,p=2,n=s,l=lot
अवाप्स्यसे अवाप् pos=v,p=2,n=s,l=lrt
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
धर्म धर्म pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s