Original

पश्येदुपायान्विविधैः क्रियापथैर्न चानुपायेन मतिं निवेशयेत् ।श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते ॥ ५२ ॥

Segmented

पश्येद् उपायान् विविधैः क्रिया-पथैः न च अनुपायेन मतिम् निवेशयेत् श्रियम् विशिष्टाम् विपुलम् यशो धनम् न दोष-दर्शी पुरुषः समश्नुते

Analysis

Word Lemma Parse
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
उपायान् उपाय pos=n,g=m,c=2,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
क्रिया क्रिया pos=n,comp=y
पथैः पथ pos=n,g=m,c=3,n=p
pos=i
pos=i
अनुपायेन अनुपाय pos=n,g=m,c=3,n=s
मतिम् मति pos=n,g=f,c=2,n=s
निवेशयेत् निवेशय् pos=v,p=3,n=s,l=vidhilin
श्रियम् श्री pos=n,g=f,c=2,n=s
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
विपुलम् विपुल pos=a,g=n,c=2,n=s
यशो यशस् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
pos=i
दोष दोष pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat