Original

धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान् ।गुणेषु दृष्टानचिरादिहात्मवान्सतोऽभिसंधाय निहन्ति शात्रवान् ॥ ५१ ॥

Segmented

धनैः विशिष्टान् मति-शील-पूजितान् गुण-उपपन्नान् युधि दृष्ट-विक्रमान् गुणेषु दृष्टान् अचिराद् इह आत्मवान् सतो ऽभिसंधाय निहन्ति शात्रवान्

Analysis

Word Lemma Parse
धनैः धन pos=n,g=n,c=3,n=p
विशिष्टान् विशिष् pos=va,g=m,c=2,n=p,f=part
मति मति pos=n,comp=y
शील शील pos=n,comp=y
पूजितान् पूजय् pos=va,g=m,c=2,n=p,f=part
गुण गुण pos=n,comp=y
उपपन्नान् उपपद् pos=va,g=m,c=2,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
दृष्ट दृश् pos=va,comp=y,f=part
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
दृष्टान् दृश् pos=va,g=m,c=2,n=p,f=part
अचिराद् अचिरात् pos=i
इह इह pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
सतो सत् pos=a,g=m,c=2,n=p
ऽभिसंधाय अभिसंधा pos=vi
निहन्ति निहन् pos=v,p=3,n=s,l=lat
शात्रवान् शात्रव pos=n,g=m,c=2,n=p