Original

अनीतिजं यद्यविधानजं सुखं हठप्रणीतं विविधं प्रदृश्यते ।न विद्यते तस्य गतिर्महीपतेर्न विद्यते राष्ट्रजमुत्तमं सुखम् ॥ ५० ॥

Segmented

अनीति-जम् यदि अविधान-जम् सुखम् हठ-प्रणीतम् विविधम् प्रदृश्यते न विद्यते तस्य गतिः महीपतेः न विद्यते राष्ट्र-जम् उत्तमम् सुखम्

Analysis

Word Lemma Parse
अनीति अनीति pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
यदि यदि pos=i
अविधान अविधान pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
हठ हठ pos=n,comp=y
प्रणीतम् प्रणी pos=va,g=n,c=1,n=s,f=part
विविधम् विविध pos=a,g=n,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
राष्ट्र राष्ट्र pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s