Original

तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च ।मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति ॥ ५ ॥

Segmented

तैक्ष्ण्यम् जिह्म-त्वम् आदान्त्यम् सत्यम् आर्जवम् एव च मध्यस्थः सत्त्वम् आतिष्ठन् तथा वै सुखम् ऋच्छति

Analysis

Word Lemma Parse
तैक्ष्ण्यम् तैक्ष्ण्य pos=n,g=n,c=2,n=s
जिह्म जिह्म pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आदान्त्यम् आदान्त्य pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
वै वै pos=i
सुखम् सुखम् pos=i
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat