Original

विधिप्रवृत्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या ।इमान्विदध्याद्व्यनुसृत्य यो वै राजा महीं पालयितुं स शक्तः ॥ ४९ ॥

Segmented

विधि-प्रवृत्तान् नरदेव-धर्मान् उक्तान् समासेन निबोध बुद्ध्या इमान् विदध्याद् व्यनुसृत्य यो वै राजा महीम् पालयितुम् स शक्तः

Analysis

Word Lemma Parse
विधि विधि pos=n,comp=y
प्रवृत्तान् प्रवृत् pos=va,g=m,c=2,n=p,f=part
नरदेव नरदेव pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
समासेन समासेन pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
विदध्याद् विधा pos=v,p=3,n=s,l=vidhilin
व्यनुसृत्य व्यनुसृ pos=vi
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
पालयितुम् पालय् pos=vi
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part