Original

संदर्शने सत्पुरुषं जघन्यमपि चोदयेत् ।आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् ॥ ४७ ॥

Segmented

संदर्शने सत्-पुरुषम् जघन्यम् अपि चोदयेत् आरम्भान् द्विषताम् प्राज्ञः सर्वान् अर्थान् तु सूदयेत्

Analysis

Word Lemma Parse
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
सत् सत् pos=a,comp=y
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
जघन्यम् जघन्य pos=a,g=m,c=2,n=s
अपि अपि pos=i
चोदयेत् चोदय् pos=v,p=3,n=s,l=vidhilin
आरम्भान् आरम्भ pos=n,g=m,c=2,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
तु तु pos=i
सूदयेत् सूदय् pos=v,p=3,n=s,l=vidhilin