Original

धनं भोज्यं पुत्रदारं समृद्धिं सर्वो लुब्धः प्रार्थयते परेषाम् ।लुब्धे दोषाः संभवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धान् ॥ ४६ ॥

Segmented

धनम् भोज्यम् पुत्र-दारम् समृद्धिम् सर्वो लुब्धः प्रार्थयते परेषाम् लुब्धे दोषाः सम्भवन्ति इह सर्वे तस्माद् राजा न प्रगृह्णीत लुब्धान्

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=m,c=2,n=s
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
परेषाम् पर pos=n,g=m,c=6,n=p
लुब्धे लुभ् pos=va,g=m,c=7,n=s,f=part
दोषाः दोष pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
इह इह pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
प्रगृह्णीत प्रग्रह् pos=v,p=3,n=s,l=vidhilin
लुब्धान् लुभ् pos=va,g=m,c=2,n=p,f=part