Original

लुब्धं हन्यात्संप्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति ।सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति ॥ ४५ ॥

Segmented

लुब्धम् हन्यात् संप्रदानेन नित्यम् लुब्धः तृप्तिम् पर-वित्तस्य न एति सर्वो लुब्धः कर्म-गुण-उपभोगे यो ऽर्थैः हीनो धर्म-कामौ जहाति

Analysis

Word Lemma Parse
लुब्धम् लुभ् pos=va,g=m,c=2,n=s,f=part
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
संप्रदानेन सम्प्रदान pos=n,g=n,c=3,n=s
नित्यम् नित्यम् pos=i
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
पर पर pos=n,comp=y
वित्तस्य वित्त pos=n,g=n,c=6,n=s
pos=i
एति pos=v,p=3,n=s,l=lat
सर्वो सर्व pos=n,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
उपभोगे उपभोग pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थैः अर्थ pos=n,g=m,c=3,n=p
हीनो हा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
जहाति हा pos=v,p=3,n=s,l=lat