Original

यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च ।वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम् ॥ ४४ ॥

Segmented

यत्र आसते मतिमन्तो मनस्विनः शक्रो विष्णुः यत्र सरस्वती च वसन्ति भूतानि च यत्र नित्यम् तस्माद् विद्वान् न अवमन्येत देहम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आसते आस् pos=v,p=3,n=p,l=lat
मतिमन्तो मतिमत् pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
शक्रो शक्र pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
तस्माद् तस्मात् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
देहम् देह pos=n,g=m,c=2,n=s