Original

विद्या तपो वा विपुलं धनं वा सर्वमेतद्व्यवसायेन शक्यम् ।ब्रह्म यत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥ ४३ ॥

Segmented

विद्या तपो वा विपुलम् धनम् वा सर्वम् एतद् व्यवसायेन शक्यम् ब्रह्म यत्तम् निवसति देहवत्सु तस्माद् विद्याद् व्यवसायम् प्रभूतम्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,g=f,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
वा वा pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
वा वा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यत्तम् यत् pos=va,g=n,c=1,n=s,f=part
निवसति निवस् pos=v,p=3,n=s,l=lat
देहवत्सु देहवत् pos=a,g=m,c=7,n=p
तस्माद् तस्मात् pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
प्रभूतम् प्रभू pos=va,g=m,c=2,n=s,f=part