Original

सर्वान्कामान्कामयानो हि धीरः सत्त्वेनाल्पेनाप्लुते हीनदेहः ।यथात्मानं प्रार्थयतेऽर्थमानैः श्रेयःपात्रं पूरयते ह्यनल्पम् ॥ ४१ ॥

Segmented

सर्वान् कामान् कामयानो हि धीरः सत्त्वेन अल्पेन आप्लुते हीन-देहः यथा आत्मानम् प्रार्थयते अर्थ-मानेभिः श्रेयः-पात्रम् पूरयते हि अनल्पम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
धीरः धीर pos=a,g=m,c=1,n=s
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
आप्लुते आप्लु pos=va,g=m,c=7,n=s,f=part
हीन हा pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
यथा यथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
मानेभिः मान pos=n,g=m,c=3,n=p
श्रेयः श्रेयस् pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=2,n=s
पूरयते पूरय् pos=v,p=3,n=s,l=lat
हि हि pos=i
अनल्पम् अनल्प pos=a,g=n,c=2,n=s