Original

बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या वर्धते पाल्यमानम् ।शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् ॥ ४० ॥

Segmented

बुद्धिः दीप्ता बलवन्तम् हिनस्ति बलम् बुद्ध्या वर्धते पाल्यमानम् शत्रुः बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात् कर्म यत् तत् प्रशस्तम्

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
दीप्ता दीप् pos=va,g=f,c=1,n=s,f=part
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
पाल्यमानम् पालय् pos=va,g=n,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सीदते सद् pos=v,p=3,n=s,l=lat
वर्धमानो वृध् pos=va,g=m,c=1,n=s,f=part
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
पश्चात् पश्चात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part