Original

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ॥ ४ ॥

Segmented

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः तथा बहुविधम् राजा रूपम् कुर्वीत धर्म-विद्

Analysis

Word Lemma Parse
यथा यथा pos=i
बर्हाणि बर्ह pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
भुजगाशनः भुजगाशन pos=n,g=m,c=1,n=s
तथा तथा pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s