Original

क्षयं शत्रोः संचयं पालनं चाप्युभौ चार्थौ सहितौ धर्मकामौ ।अतश्चान्यन्मतिमान्संदधीत तस्माद्राजा बुद्धिमन्तं श्रयेत ॥ ३९ ॥

Segmented

क्षयम् शत्रोः संचयम् पालनम् च अपि उभौ च अर्थौ सहितौ धर्म-कामौ अतस् च अन्यत् मतिमान् संदधीत तस्माद् राजा बुद्धिमन्तम् श्रयेत

Analysis

Word Lemma Parse
क्षयम् क्षय pos=n,g=m,c=2,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
संचयम् संचय pos=n,g=m,c=2,n=s
पालनम् पालन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
अर्थौ अर्थ pos=n,g=m,c=2,n=d
सहितौ सहित pos=a,g=m,c=2,n=d
धर्म धर्म pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
अतस् अतस् pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
संदधीत संधा pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बुद्धिमन्तम् बुद्धिमत् pos=a,g=m,c=2,n=s
श्रयेत श्रि pos=v,p=3,n=s,l=vidhilin