Original

हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे दीर्घं वीर्यमस्योपहन्यात् ।रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रौ नैव हेडेद्यतात्मा ॥ ३८ ॥

Segmented

हरेत् कीर्तिम् धर्मम् अस्य उपरुन्ध्यात् अर्थे दीर्घम् वीर्यम् अस्य उपहन्यात् रिपुः द्वेष्टा दुर्बलो वा बली वा तस्मात् शत्रौ न एव यत-आत्मा

Analysis

Word Lemma Parse
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपरुन्ध्यात् उपरुध् pos=v,p=3,n=s,l=vidhilin
अर्थे अर्थ pos=n,g=m,c=7,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपहन्यात् उपहन् pos=v,p=3,n=s,l=vidhilin
रिपुः रिपु pos=n,g=m,c=1,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
वा वा pos=i
बली बलिन् pos=a,g=m,c=1,n=s
वा वा pos=i
तस्मात् तस्मात् pos=i
शत्रौ शत्रु pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s