Original

बालोऽबालः स्थविरो वा रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात् ।कालेनान्यस्तस्य मूलं हरेत कालज्ञाता पार्थिवानां वरिष्ठः ॥ ३७ ॥

Segmented

बालो ऽबालः स्थविरो वा रिपुः यः सदा प्रमत्तम् पुरुषम् निहन्यात् कालेन अन्यः तस्य मूलम् हरेत काल-ज्ञाता पार्थिवानाम् वरिष्ठः

Analysis

Word Lemma Parse
बालो बाल pos=a,g=m,c=1,n=s
ऽबालः अबाल pos=a,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
वा वा pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
कालेन काल pos=n,g=m,c=3,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
हरेत हृ pos=v,p=3,n=s,l=vidhilin
काल काल pos=n,comp=y
ज्ञाता ज्ञातृ pos=a,g=m,c=1,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s