Original

अग्निस्तोको वर्धते ह्याज्यसिक्तो बीजं चैकं बहुसाहस्रमेति ।क्षयोदयौ विपुलौ संनिशाम्य तस्मादल्पं नावमन्येत विद्वान् ॥ ३६ ॥

Segmented

अग्नि-स्तोकः वर्धते हि आज्य-सिक्तः बीजम् च एकम् बहु-साहस्रम् एति क्षय-उदयौ विपुलौ संनिशाम्य तस्माद् अल्पम् न अवमन्येत विद्वान्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
स्तोकः स्तोक pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
हि हि pos=i
आज्य आज्य pos=n,comp=y
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
बीजम् बीज pos=n,g=n,c=1,n=s
pos=i
एकम् एक pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
साहस्रम् साहस्र pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
क्षय क्षय pos=n,comp=y
उदयौ उदय pos=n,g=m,c=2,n=d
विपुलौ विपुल pos=a,g=m,c=2,n=d
संनिशाम्य संनिशामय् pos=vi
तस्माद् तस्मात् pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
pos=i
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s