Original

धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या धैर्यं शौर्यं देशकालोऽप्रमादः ।स्वल्पस्य वा महतो वापि वृद्धौ धनस्यैतान्यष्ट समिन्धनानि ॥ ३५ ॥

Segmented

धृतिः दाक्ष्यम् संयमो बुद्धिः अग्र्या धैर्यम् शौर्यम् देश-कालः ऽप्रमादः सु अल्पस्य वा महतो वा अपि वृद्धौ धनस्य एतानि अष्टौ समिन्धनानि

Analysis

Word Lemma Parse
धृतिः धृति pos=n,g=f,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
संयमो संयम pos=n,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
देश देश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
सु सु pos=i
अल्पस्य अल्प pos=a,g=n,c=6,n=s
वा वा pos=i
महतो महत् pos=a,g=n,c=6,n=s
वा वा pos=i
अपि अपि pos=i
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
धनस्य धन pos=n,g=n,c=6,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
समिन्धनानि समिन्धन pos=n,g=n,c=1,n=p