Original

यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः ।संचयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥ ३३ ॥

Segmented

यत् हि गुप्त-अवशिष्टम् स्यात् तत् हितम् धर्म-कामयोः संचय-अनुविसर्गी स्याद् राजा शास्त्र-विद् आत्मवान्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
गुप्त गुप् pos=va,comp=y,f=part
अवशिष्टम् अवशिष् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
कामयोः काम pos=n,g=m,c=6,n=d
संचय संचय pos=n,comp=y
अनुविसर्गी अनुविसर्गिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s