Original

यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः ।तथा द्रव्यमुपादाय राजा कुर्वीत संचयम् ॥ ३२ ॥

Segmented

यथा क्रमेण पुष्पेभ्यः चिनोति मधु षट्पदः तथा द्रव्यम् उपादाय राजा कुर्वीत संचयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
क्रमेण क्रमेण pos=i
पुष्पेभ्यः पुष्प pos=n,g=n,c=5,n=p
चिनोति चि pos=v,p=3,n=s,l=lat
मधु मधु pos=n,g=n,c=2,n=s
षट्पदः षट्पद pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
संचयम् संचय pos=n,g=m,c=2,n=s