Original

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ॥ ३१ ॥

Segmented

काल-प्राप्तम् उपादद्यात् न अर्थम् राजा प्रसूचयेत् अहनि अहनि संदुह् महीम् गाम् इव बुद्धिमान्

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
उपादद्यात् उपादा pos=v,p=3,n=s,l=vidhilin
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रसूचयेत् प्रसूचय् pos=v,p=3,n=s,l=vidhilin
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
संदुह् संदुह् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
इव इव pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s