Original

नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् ।चारांश्च नचरान्विद्यात्तथा बुद्ध्या न संज्वरेत् ॥ ३० ॥

Segmented

नित्यम् राष्ट्रम् अवेक्षेत गोभिः सूर्य इव उत्पतन् चारान् च न चरान् विद्यात् तथा बुद्ध्या न संज्वरेत्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अवेक्षेत अवेक्ष् pos=v,p=3,n=s,l=vidhilin
गोभिः गो pos=n,g=,c=3,n=p
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उत्पतन् उत्पत् pos=va,g=m,c=1,n=s,f=part
चारान् चार pos=n,g=m,c=2,n=p
pos=i
pos=i
चरान् चर pos=a,g=m,c=2,n=p
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin