Original

भीष्म उवाच ।रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् ।तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥ ३ ॥

Segmented

भीष्म उवाच रक्षणम् सर्व-भूतानाम् इति क्षत्रे परम् मतम् तद् यथा रक्षणम् कुर्यात् तथा शृणु महीपते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
इति इति pos=i
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
परम् पर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
महीपते महीपति pos=n,g=m,c=8,n=s