Original

व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः ।गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ॥ २९ ॥

Segmented

व्यक्तः च अनुग्रहः यस्य यथार्थः च अपि निग्रहः गुप्त-आत्मा गुप्त-राष्ट्रः च स राजा राज-धर्म-विद्

Analysis

Word Lemma Parse
व्यक्तः व्यक्त pos=a,g=m,c=1,n=s
pos=i
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यथार्थः यथार्थ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निग्रहः निग्रह pos=n,g=m,c=1,n=s
गुप्त गुप् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गुप्त गुप् pos=va,comp=y,f=part
राष्ट्रः राष्ट्र pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s