Original

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा ॥ २८ ॥

Segmented

अमोघ-क्रोध-हर्षस्य स्वयम् कृत्य-अन्ववेक्षिनः आत्म-प्रत्यय-कोशस्य वसुधा एव वसुंधरा

Analysis

Word Lemma Parse
अमोघ अमोघ pos=a,comp=y
क्रोध क्रोध pos=n,comp=y
हर्षस्य हर्ष pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i
कृत्य कृत्य pos=n,comp=y
अन्ववेक्षिनः अन्ववेक्षिन् pos=a,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
कोशस्य कोश pos=n,g=m,c=6,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
एव एव pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s