Original

एतेनैव प्रकारेण कृत्यानामागतिं गतिम् ।युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः ॥ २७ ॥

Segmented

एतेन एव प्रकारेण कृत्यानाम् आगतिम् गतिम् युक्तः समनुतिष्ठेत तुष्टः चारैः उपस्कृतः

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
एव एव pos=i
प्रकारेण प्रकार pos=n,g=m,c=3,n=s
कृत्यानाम् कृत्य pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समनुतिष्ठेत समनुस्था pos=v,p=3,n=s,l=vidhilin
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
चारैः चार pos=n,g=m,c=3,n=p
उपस्कृतः उपस्कृ pos=va,g=m,c=1,n=s,f=part