Original

अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् ।स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः ॥ २६ ॥

Segmented

अलुब्धाञ् शिक्षितान् दान्तान् धर्मेषु परिनिष्ठितान् स्थापयेत् सर्व-कार्येषु राजा धर्म-अर्थ-रक्षिणः

Analysis

Word Lemma Parse
अलुब्धाञ् अलुब्ध pos=a,g=m,c=2,n=p
शिक्षितान् शिक्षय् pos=va,g=m,c=2,n=p,f=part
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
धर्मेषु धर्म pos=n,g=m,c=7,n=p
परिनिष्ठितान् परिनिष्ठा pos=va,g=m,c=2,n=p,f=part
स्थापयेत् स्थापय् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p