Original

कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः ।मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् ॥ २५ ॥

Segmented

कुल-प्रकृति-देशानाम् धर्म-ज्ञान् मृदु-भाषिन् मध्ये वयसि निर्दोषान् हिते युक्ताञ् जित-इन्द्रियान्

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
प्रकृति प्रकृति pos=n,comp=y
देशानाम् देश pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
मृदु मृदु pos=a,comp=y
भाषिन् भाषिन् pos=a,g=m,c=2,n=p
मध्ये मध्य pos=a,g=n,c=7,n=s
वयसि वयस् pos=n,g=n,c=7,n=s
निर्दोषान् निर्दोष pos=a,g=m,c=2,n=p
हिते हित pos=n,g=n,c=7,n=s
युक्ताञ् युज् pos=va,g=m,c=2,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियान् इन्द्रिय pos=n,g=m,c=2,n=p