Original

व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् ।धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥ २४ ॥

Segmented

व्यवसायम् समाधाय सूर्यो रश्मिम् इव आयताम् धर्मम् एव अभिरक्षेत कृत्वा तुल्ये प्रिय-अप्रिये

Analysis

Word Lemma Parse
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रश्मिम् रश्मि pos=n,g=m,c=2,n=s
इव इव pos=i
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिरक्षेत अभिरक्ष् pos=v,p=3,n=s,l=vidhilin
कृत्वा कृ pos=vi
तुल्ये तुल्य pos=a,g=n,c=2,n=d
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d