Original

धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।ममायमिति राजा यः स पर्वत इवाचलः ॥ २३ ॥

Segmented

धर्माणाम् अविरोधेन सर्वेषाम् प्रियम् आचरेत् मे अयम् इति राजा यः स पर्वत इव अचलः

Analysis

Word Lemma Parse
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s