Original

अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु ।सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता ॥ २२ ॥

Segmented

अपि अदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु सर्वान् तान् अनुवर्तेत स्वरान् तन्त्री इव आयता

Analysis

Word Lemma Parse
अपि अपि pos=i
अदृष्ट्वा अदृष्ट्वा pos=i
नियुक्तानि नियुज् pos=va,g=n,c=2,n=p,f=part
अनुरूपेषु अनुरूप pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
स्वरान् स्वर pos=n,g=m,c=2,n=p
तन्त्री तन्त्री pos=n,g=f,c=1,n=s
इव इव pos=i
आयता आयम् pos=va,g=f,c=1,n=s,f=part