Original

क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् ।स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥ २१ ॥

Segmented

क्षुद्रम् क्रूरम् तथा प्राज्ञम् शूरम् च अर्थ-विशारदम् स्व-कर्मणि नियुञ्जीत ये च अन्ये वचन-अधिकाः

Analysis

Word Lemma Parse
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
तथा तथा pos=i
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
नियुञ्जीत नियुज् pos=v,p=3,n=s,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वचन वचन pos=n,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p