Original

अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः ।आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥ २० ॥

Segmented

अनुयुञ्जीत कृत्यानि सर्वाणि एव महीपतिः आगमैः उपदिष्टानि स्वस्य च एव परस्य च

Analysis

Word Lemma Parse
अनुयुञ्जीत अनुयुज् pos=v,p=3,n=s,l=vidhilin
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
आगमैः आगम pos=n,g=m,c=3,n=p
उपदिष्टानि उपदिश् pos=va,g=n,c=2,n=p,f=part
स्वस्य स्व pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i