Original

निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा ।संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ।स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥ १९ ॥

Segmented

निगूढ-बुद्धिः धीरः स्याद् वक्तव्ये वक्ष्यते तथा संनिकृष्टाम् कथाम् प्राज्ञो यदि बुद्ध्या बृहस्पतिः स्वभावम् एष्यते तप्तम् कृष्णायसम् इव उदके

Analysis

Word Lemma Parse
निगूढ निगुह् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वक्तव्ये वच् pos=va,g=n,c=7,n=s,f=krtya
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
तथा तथा pos=i
संनिकृष्टाम् संनिकृष्ट pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
यदि यदि pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
एष्यते pos=v,p=3,n=s,l=lrt
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
कृष्णायसम् कृष्णायस pos=n,g=n,c=1,n=s
इव इव pos=i
उदके उदक pos=n,g=n,c=7,n=s