Original

परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् ।आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ।सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः ॥ १८ ॥

Segmented

परम् च आश्वासयेत् साम्ना स्व-शक्तिम् च उपलक्षयेत् आत्मनः परिमर्शेन बुद्धिम् बुद्ध्या विचारयेत् सान्त्व-योग-मतिः प्राज्ञः कार्य-अकार्य-विचारकः

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
pos=i
आश्वासयेत् आश्वासय् pos=v,p=3,n=s,l=vidhilin
साम्ना सामन् pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
परिमर्शेन परिमर्श pos=n,g=m,c=3,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विचारयेत् विचारय् pos=v,p=3,n=s,l=vidhilin
सान्त्व सान्त्व pos=n,comp=y
योग योग pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विचारकः विचारक pos=n,g=m,c=1,n=s