Original

आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः ।आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् ।बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥ १७ ॥

Segmented

आत्म-वृद्धि-करीम् नीतिम् विदधीत विचक्षणः आत्म-संयमनम् बुद्ध्या पर-बुद्ध्या अवतारणम् बुद्ध्या च आत्म-गुण-प्राप्तिः एतत् शास्त्र-निदर्शनम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
विदधीत विधा pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
संयमनम् संयमन pos=n,g=n,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
पर पर pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अवतारणम् अवतारण pos=n,g=n,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s