Original

सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् ।सर्वतश्चाददेत्प्रज्ञां पतंगान्गहनेष्विव ।एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् ॥ १६ ॥

Segmented

सदा बर्हिन्-निभः कामम् प्रसक्ति-कृतम् आचरेत् सर्वतस् च आददेत् प्रज्ञाम् पतंगान् गहनेषु इव एवम् मयूर-वत् राजा स्व-राष्ट्रम् परिपालयेत्

Analysis

Word Lemma Parse
सदा सदा pos=i
बर्हिन् बर्हिन् pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्रसक्ति प्रसक्ति pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
सर्वतस् सर्वतस् pos=i
pos=i
आददेत् आदा pos=v,p=3,n=s,l=vidhilin
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
पतंगान् पतंग pos=n,g=m,c=2,n=p
गहनेषु गहन pos=n,g=n,c=7,n=p
इव इव pos=i
एवम् एवम् pos=i
मयूर मयूर pos=n,comp=y
वत् वत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin