Original

हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् ।नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् ॥ १५ ॥

Segmented

हन्यात् क्रुद्धान् अति विषान् ये जिह्म-गतयः ऽहितान् न आश्रयेत् बाल-बर्हानि सत्-निवासानि वासयेत्

Analysis

Word Lemma Parse
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
अति अति pos=i
विषान् विष pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
जिह्म जिह्म pos=a,comp=y
गतयः गति pos=n,g=m,c=1,n=p
ऽहितान् अहित pos=a,g=m,c=2,n=p
pos=i
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin
बाल बाल pos=a,comp=y
बर्हानि बर्ह pos=n,g=n,c=2,n=p
सत् सत् pos=a,comp=y
निवासानि निवास pos=n,g=n,c=2,n=p
वासयेत् वासय् pos=v,p=3,n=s,l=vidhilin