Original

चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् ।पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः ॥ १४ ॥

Segmented

चार-भूमिषु अभिगमान् पाशान् च परिवर्जयेत् पीडयेत् च अपि ताम् भूमिम् प्रणश्येद् गहने पुनः

Analysis

Word Lemma Parse
चार चार pos=n,comp=y
भूमिषु भूमि pos=n,g=f,c=7,n=p
अभिगमान् अभिगम pos=n,g=m,c=2,n=p
पाशान् पाश pos=n,g=m,c=2,n=p
pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्रणश्येद् प्रणश् pos=v,p=3,n=s,l=vidhilin
गहने गहन pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i