Original

प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने ।मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् ।न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ॥ १३ ॥

Segmented

प्रावृषि इव असित-ग्रीवः मज्जेत निशि निर्जने मायूरेण गुणेन एव स्त्रीभिः च अलक्षितः चरेत् न जह्यात् च तनुत्राणम् रक्षेद् आत्मानम् आत्मना

Analysis

Word Lemma Parse
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
असित असित pos=a,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
मज्जेत मज्ज् pos=v,p=3,n=s,l=vidhilin
निशि निश् pos=n,g=f,c=7,n=s
निर्जने निर्जन pos=n,g=n,c=7,n=s
मायूरेण मायूर pos=a,g=m,c=3,n=s
गुणेन गुण pos=n,g=m,c=3,n=s
एव एव pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
pos=i
अलक्षितः अलक्षित pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
pos=i
तनुत्राणम् तनुत्राण pos=n,g=n,c=2,n=s
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s