Original

उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् ।श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् ॥ १२ ॥

Segmented

उच्छ्रितान् आश्रयेत् स्फीतान् नरेन्द्रान् अचल-उपमान् श्रयेत् छायाम् अविज्ञाताम् गुप्तम् शरणम् आश्रयेत्

Analysis

Word Lemma Parse
उच्छ्रितान् उच्छ्रि pos=va,g=m,c=2,n=p,f=part
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin
स्फीतान् स्फीत pos=a,g=m,c=2,n=p
नरेन्द्रान् नरेन्द्र pos=n,g=m,c=2,n=p
अचल अचल pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
श्रयेत् श्रि pos=v,p=3,n=s,l=vidhilin
छायाम् छाया pos=n,g=f,c=2,n=s
अविज्ञाताम् अविज्ञात pos=a,g=f,c=2,n=s
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin