Original

दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् ।काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् ॥ ११ ॥

Segmented

दोषान् विवृणुयात् शत्रोः पर-पक्षान् विधूनयेत् काननेषु इव पुष्पाणि बर्ही इव अर्थान् समाचरेत्

Analysis

Word Lemma Parse
दोषान् दोष pos=n,g=m,c=2,n=p
विवृणुयात् विवृ pos=v,p=3,n=s,l=vidhilin
शत्रोः शत्रु pos=n,g=m,c=6,n=s
पर पर pos=n,comp=y
पक्षान् पक्ष pos=n,g=m,c=2,n=p
विधूनयेत् विधूनय् pos=v,p=3,n=s,l=vidhilin
काननेषु कानन pos=n,g=n,c=7,n=p
इव इव pos=i
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
बर्ही बर्हिन् pos=n,g=m,c=1,n=s
इव इव pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin