Original

मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् ।जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः ॥ १० ॥

Segmented

मृजावान् स्यात् स्व-यूथ्येषु भावानि चरणैः जात-पक्षः परिस्पन्देद् रक्षेद् वैकल्यम् आत्मनः

Analysis

Word Lemma Parse
मृजावान् मृजावत् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
यूथ्येषु यूथ्य pos=a,g=m,c=7,n=p
भावानि चरण pos=n,g=m,c=3,n=p
चरणैः क्षिप् pos=v,p=3,n=s,l=vidhilin
जात जन् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
परिस्पन्देद् परिस्पन्द् pos=v,p=3,n=s,l=vidhilin
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
वैकल्यम् वैकल्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s