Original

युधिष्ठिर उवाच ।राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत ।पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥ १ ॥

Segmented

युधिष्ठिर उवाच राज-वृत्तानि अनेकानि त्वया प्रोक्तानि भारत पूर्वैः पूर्व-नियुक्तानि राज-धर्म-अर्थ-वेदिभिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
वृत्तानि वृत्त pos=n,g=n,c=1,n=p
अनेकानि अनेक pos=a,g=n,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पूर्व पूर्व pos=n,comp=y
नियुक्तानि नियुज् pos=va,g=n,c=1,n=p,f=part
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
वेदिभिः वेदिन् pos=a,g=m,c=3,n=p