Original

अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः ।अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ॥ ९ ॥

Segmented

अनिकेतः परिपतन् वृक्ष-मूल-आश्रयः मुनिः अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः

Analysis

Word Lemma Parse
अनिकेतः अनिकेत pos=a,g=m,c=1,n=s
परिपतन् परिपत् pos=va,g=m,c=1,n=s,f=part
वृक्ष वृक्ष pos=n,comp=y
मूल मूल pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अपाचकः अपाचक pos=a,g=m,c=1,n=s
सदा सदा pos=i
योगी योगिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s