Original

अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः ।ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप ॥ ६ ॥

Segmented

अति आश्रमान् अयम् सर्वान् इति आहुः वेद-निश्चयाः ब्राह्मणाः श्रुति-सम्पन्नाः तान् निबोध जनाधिप

Analysis

Word Lemma Parse
अति अति pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
श्रुति श्रुति pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनाधिप जनाधिप pos=n,g=m,c=8,n=s