Original

न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ।देवयानेन नाकस्य पृष्ठमाप्नोति भारत ॥ ५ ॥

Segmented

न हि वेद-उक्तम् उत्सृज्य विप्रः सर्वेषु कर्मसु देव-यानेन नाकस्य पृष्ठम् आप्नोति भारत

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वेद वेद pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
विप्रः विप्र pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
नाकस्य नाक pos=n,g=m,c=6,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s